bhairav kavach No Further a Mystery

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

ॐ हृीं विश्वनाध: सदा पातु सर्वाँगम मम सर्वधा



आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८॥

ಬಂಧೂಕಾರುಣವಾಸಸಂ ಭಯಹರಂ ದೇವಂ ಸದಾ ಭಾವಯೇ more info

Report this wiki page